- अन्तरि _antari _री _rī _क्षम् _kṣam
- अन्तरि री क्षम् [अन्तः स्वर्गपृथिव्योर्मध्ये ईक्ष्यते, ईक्ष् कर्मणि घञ्, अन्तः ऋक्षाणि अस्य वा पृषो˚पक्षे ह्रस्वः ऋकारस्य रिर्त्व वा Tv., according to Nir. अन्तरा द्यावापृथिव्योः क्षान्तं अवस्थितं भवति, or अन्तरा इमे द्यावापृथिव्यौ क्षयति निवसति; or शरीरेष्वन्तः अक्षयं न पृथिव्यादिवत् क्षीयते] 1 The intermediate region between heaven and earth; the air, atmosphere, sky (अन्तरा द्यावापृथिव्योर्मध्ये ईक्ष्यमाणं व्योम Śay.) दिवं च पृथिवीं चान्तरिक्षमथो स्वः Sandhyā Mantra; यो$न्तरेणाकाश आसीत्तदन्त- रिक्षमभवदीक्षं हैतन्नाम ततः पुरान्तरा वा इदमीक्षमभूदिति तस्मादन्तरिक्षं Śat. Br. दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् Rām.2.1. 43-2 The middle of the three spheres or regions of life.-3 Talc. (Mar. अभ्रक)-4 A synonym of a pent- roof. Māna.18.174-75.-Comp. -उदर a. whose inside is as wide as the atmosphere. (-रम्) the interior of the atmosphere.-कान्तः a class of ten-storyed buildings. Māna.28.14.15.-क्षित्, -सद् a. dwelling in the atmosphere.-गः, -चरः a bird (moving through the atmosphere). ततो$न्तरिक्षगो वाचं व्याजहार नलं तदा Mb.3. 53.2.-गत a. moving in air; अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः । अन्तरिक्षगतः Rām.6.16.18.-जलम् water of the atmosphere, dew.-प्रा a. [अन्तरिक्षं प्राति पूरयति, प्रा-विच्] filling the atmosphere; illuminating the sky, travelling through the atmosphere.-प्रुत् a. [अन्तरिक्षं प्रवते गच्छति, प्रु क्विप्] floating over the atmosphere, sweeping or going through it.-लोकः the intermediate region, regarded as a distinct world; त्रयो लोका एत एव वागेवायं लोकः (earth) मनोन्तरिक्षलोकः, प्राणो$सौ लोकः (heaven) Śat. Br.-शंसित a. sharpened in the atmosphere.-सद्यम् [अन्तरिक्षे सद्यं सदनं, सद् भावे यत्] dwelling or residence in the atmosphere.
Sanskrit-English dictionary. 2013.